Tuesday 6 January 2009

अधिकार 11-20


Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)


१. उपोद्‍घात:

 धिकार ११. कृतज्ञता


१०१
अस्माभिरकृते साह्ये यस्तु साह्‌यं करोति न: ।
लोकद्वयप्रदानेऽपि तस्य नास्ति प्रतिक्रिया ॥
१०२
समये रचितं साह्‌यं स्वल्पं स्यात् परिमाणत्: ।
तदेव कालमेदेन् महत् स्याद् भुवनादपि ॥
१०३
अनालोच्य प्रतिफलं साह्‌यं प्रेम्णा विनिर्मितम् ।
विमृष्ट सत् समुद्रादप्यधिकं स्यान्न संशय: ॥
१०४
स्वल्पं यवसं साह्यं विमृश्य बहु लाभदम् ।
तालवृक्षादपि महत् तन्मन्यन्ते नरोत्तमा: ॥
१०५
कृते च प्रतिकर्तव्यं स्वीयशक्तयनुसारत: ।
प्राप्तलाभानुसारेण प्रतिकारो विगह्‌र्यते ॥
१०६
ज्ञानाचारसमेयानां सम्बन्धं नैव विस्मरेत् ।
आपत्सहायभूतनां मैत्रीं नैव परित्यजेत् ॥
१०७
कष्टकाले समायाते उपकुर्वन्ति ये नरा: ।
सन्त: स्मरन्ति तन्मैत्रीं सप्तसप्तसु जन्मसु ॥
१०८
कृतानामुपकाराणामधर्मे विस्मृतिर्भवेत् ।
विस्मृतिस्त्वपकाराणां सद्यो धर्म: स कथ्यते ॥
१०९
उपकृत्य प्रथमत: मरणान्तकरा यदि ।
उपकारा अपि कृता: लीयन्ते तत्र चैव ते ॥
११०
धर्मान्तरविहीनानां विद्यते पापमोचनम् ।
कृतज्ञताधर्महीने नास्ति वै पापमोक्षणम् ॥



 धिकार १२. ताटस्थ्यम्


१११
शत्रुमित्रतृतीयेषु न्यायमार्गानुसारिण: ।
निष्पक्षपाततारूपो धर्मे योऽस्य फलं भवेत् ॥
११२
निष्पक्षपातिनो वित्तं न तु केवलमात्मन: ।
स्थिरं सत्पुत्रपौत्रादि सन्तते: स्यात् सुखावहम् ॥
११३
पक्षपातार्जितं वित्तं सुखं नैव प्रयच्छति ।
कदाचित् सुखदं भायादथापि परिवर्जयेत् ॥
११४
अयं माध्यस्थ्यवर्तीति विपरीतोऽयमित्यपि ।
सदसत्पुत्रजन्मभ्यां ज्ञातुं शक्यं विशेषत: ॥
११५
सुखदु:खे हि संसारे कर्माधीने भविष्यत: ।
अतो मध्यस्थवृत्ति: स्यात् श्रेष्ठमाभरणं सताम् ॥
११६
हृदयं पक्षपातेन यदि पापं विचिन्तयेत् ।
तदुत्पात इति ज्ञेयं भाविनाशस्य मूचकम् ॥
११७
निष्पक्षपातिनो धर्मशीलस्य समुपागतम् ।
दारिद्र्यमपि मन्यन्ते भाग्यमेव मनीषिण: ॥
११८
मध्ये स्थिता तुला द्रव्यं न्यायतस्तुलयेद्यथा ।
तथा निष्पक्षपातित्वं माध्यस्थं लक्षणं सताम् ॥
११९
पक्षपातं विना चित्तं मध्यस्थं च भवेद्यति ।
वाचि मध्यस्थभावोऽपि तदा नूनं भविष्यति ॥
१२०
अन्येषामपि वस्तूनि स्वकीयानीव पश्यता ।
क्रियते यत्‍तु वाणिज्यं तद्‍वाणिज्यमितीर्यते ॥



धिकार १३. निग्रहशीलता


१२१
तनोति निग्रहो मर्त्यमुत्तं देवपूजितं ।
अनिग्रहो नरं घोरे नरके पतयत्यपि ॥
१२२
निग्रह: शाश्वतं वित्तमिति तत् पालयेत् सदा ।
निग्रहादधिकं श्रेयो मानवानं न विद्यते ॥
१२३
ज्ञातव्यं तत्वतो ज्ञात्वा संयमी यो भवेन्नर: ।
महात्मनां गुणाज्ञानां कृपया स सुखी वसेत् ॥
१२४
सदा निग्रहशीलो य: स्वीयमार्गावलम्बिन: ।
महोन्नता स्थिति स्तस्य शैलादप्यधिका भवेत् ॥
१२५
सदा निग्रहशीलत्वं सर्वेषामुत्तं मतम् ।
तेषु चाप्यग्रगण्यस्य तद्भवेदधिकं धनम् ॥
१२६
पञ्चेन्द्रियाणि सम्यम्य विद्यमानस्य कर्मवत् ।
आत्मरक्षणशक्ति: स्यात् सप्तस्वपि च जन्मसु ॥
१२७
निरोद्धव्येषु बहुषु जिह्वां वा रोध्दुमर्हति ।
अन्यथा शब्ददोषेण जायते दु:खभाजनम् ॥
१२८
शक्‍तवा कुशब्दं योऽन्यस्य कुरुते मनसो व्यथाम् ।
तात्कृताश्चान्यधर्मा: स्युरनिष्टफलदायका: ॥
१२९
वह्निज: स्यात् व्रणा: शान्त: चिह्नमात्रं न शाम्यति ।
वागग्निजव्रणस्येह नैवोपशमनं भवेत् ॥
१३०
अक्रोध: संयमी यस्तु विद्यया च निषेवित: ।
स्वत् एव समागम्य तं रक्षेद्धर्मदेवता ॥



 धिकार १४. सदाचारसम्पत्ति:


१३१
सदाचारो मनुष्याणां सर्वश्रेयांसि यच्छति ।
प्राणेभ्योपि सदाचार: श्रेष्ठ इत्येव पालयेत् ॥
१३२
प्रेम्णा परिश्रमेणापि सदाचारं तु पालयेत् ।
सर्वधर्मे सदाचार: श्रेष्ठो जीवितसाह्याद: ॥
१३३
य: सदाचारसम्पन्न: स कुलीन इतीर्यते ।
य: सदाचाररहितस्त्वकुलीन: स गण्यते ॥
१३४
अधीतविस्मृतं वेदं प्राप्नोति पठनात् पुन: ।
विप्रो नषकुलाचार: पुनर्नाप्नोति विप्रताम् ॥
१३५
असूयाविष्टमनुजो यथा वित्तं न विन्दति ।
तथा कुलाचारहीनो लभते न समुन्नतिम् ॥
१३६
धीरा: सदाचारहानात् दृष्ट्‌‌वा नीचकुलोद्भवम् ।
न मुञ्चन्ति सदाचारं दुस्साधमपि सर्वदा ॥
१३७
सदाचारेण सर्वेऽपि लभन्ते परमं यश: ।
सदाचारपरित्यागादपवादो मुधा भवेत् ॥
१३८
उपयोर्लौकयो: सौख्यं सदाचारेण जायते ।
तथा दु:ख दुराचारात् प्राप्यते लोकयोर्द्वयो: ॥
१३९
दोषयुक्तानि वाक्यानि विस्मृत्यापि प्रमादत: ।
तेषां मुखान्न निर्यान्ति ये सदाचारशालिन: ॥
१४०
ये तु नैव प्रवर्तन्ते कालदेशानुसारत्: ।
अधीतेष्वपि शास्त्रेषु ज्ञानिनो न भवन्ति ते ॥



 धिकार् १५. परदारपराङ्‍मुखता


१४१
परपत्‍नीसङ्गमेच्छादोषस्तेषु न विद्यते ।
धर्मार्थशास्त्र तत्वज्ञा ये भवन्ति महीतले ॥
१४२
परपत्‍नीलम्पटनां मध्ये मृढतमो हि स: ।
परदार गृहद्वारे कामार्तो य: प्रतीक्षते ॥
१४३
जीवन्नपि मृतप्राय: स तु संशय मन्तरा ।
विश्वस्तसुहृद: पत्‍नीं यो भोक्‍तुमभिवाञ्छति ॥
१४४
पापं किञ्चिदनालोच्य परनारीरतात्मन: ।
किमन्यै र्विभवै: पूणैं: स दु:खान्न विमुच्यते ॥
१४५
सर्वसाधारणं मत्वा सङ्‍गत: परवल्लभाम् ।
अपवादं स्थिरं धत्ते गर्हितं तत्कुलं भवेत् ॥
१४६
अपवादो भयं पापं द्वेषश्चेति चतुर्विधा: ।
दोषा नैनं विमुञ्चन्ति योऽन्यभार्यां निषेवते ॥
१४७
धर्म मार्गेण गार्हस्थ्यसेवनेनेह जीवत: ।
अन्यदीयेषु दारेषु मतिरेव न जायते ॥
१४८
परस्त्रीदर्शने चित्तदाढर्थे यद्रू विद्यते सताम् ।
नेदं तेषां धर्ममात्रं पूर्णाचारोऽपि स स्मृत: ॥
१४९
घोराम्मोधि वृते ऽप्यस्मिन् लोके ते ‍श्‍नुवते सुखम् ।
पराङ्गनापरिष्वङ्गं कामार्ता ये न कुर्वते ॥
१५०
त्यक्‍त्वा धर्म मधर्मणां कर्ता चापि विशेषत: ।
श्‍लाघ्य एव भवेदत्र परस्त्रीविमुखो यदि ॥



 धिकार १६. क्षमा


१५१
धारणात् खनकस्यापि धरण्या इव नि:समा ।
स्वापराधिषु या क्षान्ति: स धर्म: परमो नृणाम् ॥
१५२
अपकार: परकृत: सोढव्य: सर्वदा नरै: ।
विस्मर्ता त्वपकारणां ततो भुवि महीयते ॥
१५३
दरिद्रेषु दरिद्र: स्यात् भ्रष्टस्त्वतिथिपूजनात् ।
मूढनिन्दा सहिष्णुस्तु समर्थेषूत्तमो भवेत् ॥
१५४
आत्मनो गुणसम्पत्त्या विख्यातिं यश्‍चिकीर्षति ।
तेन क्षमावता भाव्यमपराधिजनेष्वपि ॥
१५५
शत्रूणामपकर्तारं सन्तो न बहुकुर्वते ।
अरिष्वपि क्षमावन्तं स्वर्णवत् हृदि कुर्वते ॥
१५६
विरोधिष्वपकर्तृणां तिष्ठेदेकदिनं सुखम् ।
परद्रोहसहिष्णूनं यावज्जीवं भवद्यश: ॥
१५७
परैरनर्थात् विहितात् लब्ध्वापि मनसो व्यथाम् ।
अधर्माचरणाञ्चित्त निरोधो हि प्रशस्यते ॥
१५८
कुर्वतामात्मनो द्रोहं मनोऽहङ्कार करणात् ।
अकृत्वैव प्रतीकारं जेतव्या: क्षमयैव ते ॥
१५९
मर्यादां समतिक्रम्य निन्दकान् कठिनोक्तिभि: ।
क्षमया ये सहन्तेऽत्र शुद्धास्ते मुनिभि: समा: ॥
१६०
महानेव स मन्तव्य: विनाऽन्नं यस्तपस्यति ।
परनिन्दासहिष्णुस्तु ततोऽपि स्यान्महत्तर:



 धिकार १७. अनसूयता


१६१
असूयाहीनचित्तेन सन्मागैंक प्रवर्तिना ।
अनसूया रक्षणीया सदाचारसमा सदा ॥
१६२
असूया यस्य न भवेत् सर्वदा सर्वजन्तुषु ।
स एव भग्यवान् लोके सर्वभाग्येषु तद्वरम् ॥
१६३
परोत्कर्षमसोद्वैव यस्त्वसूयापरो भवेत् ।
इह वित्तं परे पुण्यमुभयं तस्य हीयते ॥
१६४
असूयया भवेद्‍दु:खमिति मत्वा मनीषिण: ।
अधर्मे नैव कुर्वन्ति ह्यसूयावशमागता: ॥
१६५
असूयया सम: शत्रुर्वर्तते न महीतले ।
रिपौ कदाचिच्छान्तेऽपि नूनं सा कुरुते व्यथाम् ॥
१६६
यो वै न सहतेऽन्यस्य विभवं समुपागतम् ।
बन्धवास्तस्य नश्यन्ति वस्त्राहारविवर्जिता: ॥
१६७
दृष्ट्‌वा नरमसूयाढ्‌यं मन्युना सहिता रमा ।
ददाति तस्य दारिद्र्यम् स्वयं चापि विमुञ्चति ॥
१६८
असूयया सम: पापी विद्यते नैव भूतले ।
भाग्यं सर्वे नाशयित्वा कुपथे च नयेन्नरम् ॥
१६९
असूयासहिते भाग्यं दारिद्र्यं सज्जनेष्वपि ।
यदि स्यात् कारणं तत्र कि स्यादिति विचार्यताम् ॥
१७०
असूयावान्नरो लोके न प्राप्नोति समुन्नतिम् ।
असूयया विरहितं न जहात्युन्नतिर्नरम् ॥



 धिकार् १८. अलोभ:


१७१
अधर्मादन्यावस्तूनि यो ऽपहर्तुमभीच्छति ।
कुलनाशं स भजते दोषा अपि भजन्ति तम् ॥
१७२
अन्यायाल्लज्जिता मर्त्या लोभेन परवस्तुषु ।
स्वल्पलाभमभीप्सन्त: निषिद्धं नैव कुर्वते ॥
१७३
न्यायमार्गागतं नित्यसुखं यै: प्रार्थते नर: ।
अल्पसौख्यात् न ते कुर्यु: लोभमन्येष्वधार्मिकम् ॥
१७४
जित्वा पञ्चेन्द्रियग्रामं तत्वज्ञानसमन्विता: ।
ज्ञात्वापि स्वक दारिद्र्यमलुब्धा: परवस्तुषु ॥
१७५
परद्रव्यापहारार्थे निन्दितं कर्म कुर्वत: ।
सूक्ष्मेण शास्त्रज्ञानेन विद्यते किं प्रयोजनम् ॥
१७६
सर्वभूतदयापूर्वे गार्हस्थ्यमनुतिष्ठत:
परवस्तुप्रलोभेन गार्हस्थ्यमपि निष्फलम् ॥
१७७
परद्रव्यापहारेण लब्धं वस्तु परित्यजेत् ।
फलप्रदानवेलायां न तच्छ्रेय: प्रदास्यति ॥
१७८
यो ऽन्यदीयं वस्तुजातमपहर्तु न काङ्‌क्षति ।
न क्षीयते तस्य भाग्यं भूय एवाभिवर्धते ॥
१७९
परद्रव्येष्वलुब्धा ये ज्ञानिनो धर्मवित्तमा: ।
तानू वासयोग्यान् विज्ञाय तेष्वेव रमते रमा ॥
१८०
परिणाममनालोच्य परलुब्धो विनश्यति ।
अलुब्धो यस्तु वर्तेत राजते स जयी भुवि ॥



 धिकार १९. परोक्षनिन्दावर्जनम्


१८१
अप्यनुक्त्वा धर्मशब्दमधर्माचार तत्पर: ।
परोक्षनिन्दादोषेण रहितश्‍चेत् प्रशस्यते ॥
१८२
परोक्षे दूषयित्वा या प्रत्यक्षे कपटस्तुति: ।
धर्महानेरधर्मस्य करणात् पापदैव सा ॥
१८३
परोक्षे दूषणादग्रे स्तुत्या यज्जीव्यते मुघा ।
ततोऽपि धर्मन्नष्टस्य शास्त्रोक्ता सद्नतिर्भवेत् ॥
१८४
प्रत्यक्षे दूष्यतां सम्यक् विना दाक्षिण्यमेव वा ।
परिणाममनालोच्य परोक्षे न तु दूषयेत् ॥
१८५
वाचा धर्मे वदेन्नाम मनस्तत्र न विद्यते ।
इत्येव स हि मन्तव्य: परोक्षे यस्तु निन्दति ॥
१८६
यो निन्दति परोक्षेऽन्यं तत्कृतेषु बहुष्वपि ।
दोषेषु सारमन्विष्य तमन्यो दूषयेतुर: ॥
१८७
यो वा मधुरवाक्येन स्नेहमन्यैर्न वर्घयेत् ।
परोक्षनिन्दकस्यास्य भजेन्मित्रममित्रताम् ॥
१८८
विश्‍वस्तमित्रदोषणां परोक्षे संप्रकाशका: ।
उदासीन मनुष्येषु न कुर्यु: किमिवाप्रियम् ॥
१८९
'ममास्य भरणं धर्म' इति मत्वा वसुन्धरा ।
परोक्षनिन्दासक्तस्य देहभारं विभर्ति किम्? ॥
१९०
परोक्षनिन्दक: स्वीयदोषान् अन्यकृतानिव ।
यदि जानाति तं नैव बाधन्ते दु:खराशय: ॥



 धिकार २०. वृतालापनिषेध


१९१
जुगुप्साजनकं व्यर्थभाषणं जनसंसदि ।
प्रयुङ्‍क्ते य: स सर्वेषां परीहास पदं भवेत् ॥
१९२
मित्रेष्वनिष्टकरणादपि पण्डित मण्डले ।
वृथाप्रलापो विज्ञेयो महानिष्टफलप्रद: ॥
१९३
अविनीतिपर: सोऽयमिति स्पष्टं प्रतीयते ।
निरर्थकानि वाक्यानि ब्रूते यस्तु विशेषत: ॥
१९४
हीनमर्थगुणाभ्यां यत् वाक्यं सर्वत्र कथ्यते ।
नीत्या विरहितं तत्‍तु नाशयेत् सद्‌गुणानपि ॥
१९५
ब्रूयुर्निरर्थकं वाक्यं महास्थानगता यदि ।
तदा कीर्तिप्रतिष्ठाभ्यांभवन्ति रहिता अमी ॥
१९६
निरर्थकानां वाक्यानां प्रयोक्ता य: पुन: पुन: ।
न नर: स हि मन्तव्यो ऋजीषं स्यान्नरेष्वयम् ॥
१९७
अधर्मसहितं वाक्यं महान्त: कथयन्त्वपि ।
अप्रयोजकवाक्यानि वर्जनीयानि तैरपि ॥
१९८
मोक्षाद्युत्तमलाभार्थे मीमांसन्ते मिथस्तु ये ।
अल्पलाभकरं वाक्यं न ते ब्रूयुर्मनीषिण: ॥
१९९
अविद्यारहिता: सन्त: तत्वज्ञानसमन्विता: ।
विस्मृत्याप्यर्थविधुरं वाक्यं नैव प्रयुञ्जते ॥
२००
वाच्यं तदेव वाक्येषु यल्लाभजनकं वच: ।
त्याज्यं तदेव वाक्येषु यल्लाभरहितं वच: ॥


=========================================

No comments:

Post a Comment