Tuesday 6 January 2009

अधिकार 39-50



Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)


२. राजधर्माध्याय

 धिकार ३९. राजमहिमा 


३८१
राज्यमन्त्रिसुहृत्सैन्यदुर्गकोशैश्च षड्‌विधै:।
अङ्ग: समन्वितो राजा राजसिंह इतीर्यते॥
३८२
दातृत्वं ज्ञानसम्पत्ति: उत्साहो धीरता तथा ।
गुणैरेतैश्चतुर्भिर्यो नित्ययुक्त: स पार्थिव: ॥
३८३
पौरुषं जागरूकत्वं विद्या चेति त्रयो गुणा: ।
राज्यभारनियुक्तानां राज्ञां स्वाभाविका मता: ॥
३८४
अधर्मेन्मूलनं स्वीयधर्माचरणशीलता ।
दुरहङ्कारराहित्यं त्रितयं नृपलक्षणम् ॥
३८५
कुर्याद्धनार्जनोपायमार्जयेत् पालयेद्धनम् ।
रक्षितं च यथाशास्त्रं दद्यात् पात्रेषु भूमिप ॥
३८६
विमुख: क्रूरवाक्यानां राजा सुलभदर्शन:।
यो भवेत् तस्य साम्राज्यं सर्वश्लाघ्यं भविष्यति ॥
३८७
यो ददाति जनान् पाति प्रियभाषणपूर्वकम् ।
तस्य राज्ञ: स्थिरं कीर्तिमर्थाश्च वितरेन्मही ॥
३८८
धर्मनीत्यनुसारेण पालयन् सकला: प्रजा: ।
पार्थिव: श्लेघ्यते सर्वै: जगतां पतिरित्यसौ ॥
३८९
कठिनं चापि महतां वाक्यं पश्चाद्धितप्रदम् ।
श्रुत्वा य: सहते राजा तिष्ठेत्तस्य वशे मही ॥
३९०
दानं दया दण्डनीति: दीनरक्षेति सद्‌गुणै: ।
चतुर्भि: सङ्गतो भूपो दीपवत् स्यान्महीक्षिताम् ॥

 धिकार ४०. विद्या


३९१
अध्येतव्या: समे ग्रन्था: निस्सन्देहं यथार्थत: ।
अधीतग्रन्थदृष्टेंन पथा युक्तं प्रवर्तनम् ॥
३९२
न्यायव्याकरणाख्ये द्वे शास्त्रे मुख्ये नृणामिह ।
उभे हि चक्षुषी स्यातामिति सद्भिरुदीर्यते ॥
३९३
चक्षुष्मन्तस्त एव स्यु: ज्ञानचक्षुर्युतास्तु ये ।
इतरेषामुभे नेत्रे व्रणे स्यातां मुखोत्थिते ॥
३९४
यत्सङ्गन जनास्तुष्टा: भवेयु:, सङ्गमं पुन: ।
वियोगकाले वाञ्छेयु: स भवेत्पण्डितोत्तम: ॥
३९५
रिक्तवद्धनिकस्याग्रे विनीता गुरुसन्निधौ ।
भूत्वा पठन्ति ये नित्यं शिष्टास्ते निन्दिता: परे ॥
३९६
विद्यभ्यासानुसारेण नृणां ज्ञानां प्रवर्धते ।
खननानुगुणं तोयं वर्धते सैकते यथा ॥
३९७
सर्वे देशा: समे ग्रामा: स्वीया: स्युर्विदुषां भुवि ।
तथा सति कुत: कैश्चित् विद्या नाधीयते सदा ॥
३९८
एकजन्मन्यधिगता विद्या नृनं हि केनचित् ।
सप्तजन्मस्वनुगता तस्य साह्यकरी भवेत् ॥
३९९
निजानन्दकरीं विद्यां परेषां निजमूलत: ।
आनन्ददात्रीं विज्ञाय तां प्राज्ञा बहुकुर्वते ॥
४००
विद्याधनं स्थिरं श्रेष्ठमेकमेव धनं भवेत् ।
धनान्यन्यान्यस्थिराणि वस्तुतो न धनानि हि ॥



धिकार ४१. विद्याविहीन:


४०१
अनधीत्यैव सद्‌ग्रन्थान् सद्‌गोष्ठयां य: प्रभाषते ।
विना रङ्गस्थलीमक्षप्रयोक्त्रा स भवेत् सम: ॥
४०२
अपण्डितस्य विदुषां पुरतो भाषणे मति: ।
नार्य: कुचाभ्यां हीनाया: स्त्रीत्वकाङ्क्षेव निष्फला ॥
४०३
विद्याविहीनमनुजा: समक्षं ज्ञानशालिनाम् ।
मौनमालम्ब्य तिष्ठन्त: भजन्ते नोपहास्याताम् ॥
४०४
विद्याभ्यासं विना ज्ञानं विन्दते स्वयमेव य: ।
निर्दुष्टमपि तद् ज्ञानं न श्र्लाघन्ते बुधोत्तमा: ॥
४०५
मिथ्याभिमानो मूढस्य विद्याहीनस्य कस्यचित् ।
बुधैर्भाषणवेळायां स्वयं विलयमेष्यति ॥
४०६
ऊषरक्षेत्रसदृशा विद्याहीना नरा भुवि ।
केवलं जनिमन्तस्ते न तेषां सत्तया फलम् ॥
४०७
सूक्ष्मशास्त्रार्थविज्ञानमन्तरा देहपुष्टित: ।
किं वा प्रयोजनं नृणां मृण्मयी प्रतिमैव ते ॥
४०८
पण्डिताश्रितदारिद्रयात् नितरां खेददायिनी ।
भवेन्मूढाश्रिता सम्पत् नात्र कार्या विचारणा ॥
४०९
अस्तु विद्याविहीनानां कुलं श्रेष्ठमुताधमम् ।
महिम्ना नाधिरोहन्ति ते तुलां बुधसत्तमै: ॥
४१०
मृगाणां मानवानां च यथास्ति महदन्तरम् ।
तथा विद्याविहीनानां सतां च ग्रन्थसेविनाम् ॥



 धिकार ४२. श्रवणम्


४११
श्रुत्वा यद् ज्ञायते तत्त्वं तदप्योकं भवेत् ।
सत्सु वित्तेषु बहुषु मुख्यमेतद्विभाव्यते ॥
४१२
श्रोत्रं श्रवणरूपान्नविहीनं स्याद्यदा तदा ।
देयं देहस्य चाप्यन्नं श्रोत्राभावे कयं श्रुति ॥
४१३
श्रोत्रै: श्रवणरूपान्नसेविनो भूगता अपि ।
हविर्भुग्भिरमर्त्यैस्तु भवेयु: सदृशा नरा: ॥
४१४
यदि नाध्ययनं साध्यं श्रुत्वा वा ज्ञानमाप्नुहि ।
तद् ज्ञानं साह्यदं खेदे करयष्टिसमं तव ॥
४१५
वचांस्याचारशीलानां साह्यदानि सदा नृणाम् ।
पङ्कदेशे विचरतो हस्तालम्बनदण्डवत् ॥
४१६
कणशो वापि तत्त्वार्थ: श्रेतव्या: समये सति ।
असकृत् श्रवणात् तत्त्वं ज्ञातं सत् पूर्णतां व्रजेत् ॥
४१७
बहुश्रुता बहुज्ञाश्च सन्तो मोहवशात् कचित् ।
अजानन्तोऽपि याथार्थ्ये न ब्रूयुर्मोहदं वच: ॥
४१८
शास्त्रश्रवणमात्रेण श्रोत्रं भवति सार्थकम् ।
ग्राहकं त्वन्यशब्दानां श्रोत्रं बाधिर्यवन्मतम् ॥
४१९
अपूर्वसूक्ष्मशास्त्रार्थश्रवणं यै: सदा कृतम् ।
ते विनीतवचोयुक्ता भवेयु र्न तथा परे ॥
४२०
श्रोत्रैर्नवरसास्वादमकृत्वा जिह्वया परम् ।
षड्‌सास्वादचतुरा जीवन्तोऽपि मृतै: समा: ॥



 धिकार् ४३. ज्ञानसम्पत्ति:


४२१
अनर्थोन्मूलने मूलसाधनं ज्ञानमिष्यते ।
रिपूणां दुष्प्रवेशं तदन्त:प्राकारवद्भवेत् ॥
४२२
निगृह्य चञ्चलं चित्तं दुष्कृत्याद्विनिवर्त्य तत् ।
नियोजनं च सत्कार्ये ज्ञानप्राप्ते: फलं भवेत् ॥
४२३
बहुभ्यो विषयान् श्रुत्वा तेषु य: क्षेमदायक: ।
विमृश्य तस्य निश्कर्षे साधनं ज्ञानमुच्यते ॥
४२४
स्पष्टार्थकं सुविज्ञेयं ज्ञानी वाक्यमुदीरयेत् ।
श्रुत्वाऽन्यवचनं क्लिष्टमपि विद्याद्विमृश्य च ॥
४२५
व्यस्ने च सुखे स्निग्धान् समभावेन पश्यति ।
महद्भि: स्नेहमाप्नोति ज्ञानवान् ज्ञानसाधनात् ॥
४२६
सदाचारपरा लोका: येन यान्ति पथाऽनिशम् ।
प्रवर्तनं तमालम्ब्य ज्ञानशीलस्य लक्षणम् ॥
४२७
पूर्वं भाविफलं ज्ञातुं समर्था ज्ञानिनो मता: ।
तद् ज्ञातुमसमर्थास्तु मन्तव्या ज्ञानवर्जिता: ॥
४२८
ये न बिभ्यति ते मूढा दुष्कृत्यात् पापभीतिदात् ।
भीरुता पापकृत्येषु धीमतां प्रकृतिर्भवेत् ॥
४२९
भाविशोकोन्मूलनैकदक्षाणां धीमतां पुरा ।
चित्तक्षोभकरं दु:खं न कदाचिद्भविष्यति ॥
४३०
विनान्यै: सकलैर्ज्ञानमात्रात् सर्वार्थवान्नर: ।
ज्ञानाभावे सर्वहीनो भवेत् सर्वार्थवानपि ॥



 धिकार ४४. दोषषट्‌कनिराकरणम्


४३१
काममोहक्रोधलोभमदमात्सर्यसंज्ञकै: ।
दोषै: षड्‌भ्: विहीनस्य सम्पत् श्लाघ्या स्थिरा भवेत् ॥
४३२
दातव्येष्वप्रदानं च पूजनीयेष्वपूजनम् ।
अस्थने हर्ष इत्येते राज्ञो दोषा: प्रकीर्तिता: ॥
४३३
स्वल्पे दोषोऽपि सम्प्राप्ते तं मत्वा सुमहत्तरम् ।
महान्तो जागरूका: स्यु: जननिन्दाभयाकुला ॥
४३४
दोषो एव जननां स्यु: शत्रवो नाशकारका: ।
दोषातीतैर्जनैर्भाव्यं दोषाभावो गुणा: खलु ॥
४३५
आदावेव नरो दोषान् य: प्राप्तान् न निवारयेत् ।
विनश्येत् जीवितं तस्य तृणं वह्निगतं यथा ॥
४३६
ज्ञात्वा स्वदोषान् तान् हित्वा परदोषनिवारणे ।
यतमानो महीपाल: कथं स्याद् दोषभाजनम् ॥
४३७
अदत्वा धर्मकार्यार्थमभुत्तवा च स्वयं धनम् ।
रक्षतो लोभिनो नश्येत् पुरुषार्थत्रयं वृथा ॥
४३८
दातव्येष्वप्रदानाख्यो यो दोषो लोभनामक: ।
नायं साधारणे दोष: षड्‌दोषेष्वग्रणी: किल ॥
४३९
आत्मश्लाघापरो न स्यात् कारणे सत्यपि स्वयम् ।
निष्फलानि च कार्याणि मनसाऽपि न संस्मरेत् ॥
४४०
यदवाप्तुं वृणीषे त्वं एकान्ते भज भुङ्‌क्ष्व तत् ।
नो चेत् त्वदीयलक्ष्यस्य विघ्नं कुर्युर्विरोधिन: ॥



 धिकार ४५. महत्साह्यम्


४४१
वयोवृद्धैर्धर्मविद्भि: बुद्धिमद्भिर्महात्माभि: ।
कुर्यान्मैत्रीं महीपालो विमृश्य बहुधा बहु ॥
४४२
प्राप्तं दु:खं निराकृत्य भाविदु:खनिवारणे ।
जगरूकेण विदुषा स्नेहं कुर्याच्च सेवया ॥
४४३
महात्मन: समाश्रित्य स्ववशे तान् करोति य: ।
महच्भाग्यं तदेवास्य किमन्यैर्भाग्यकोटिभि: ॥
४४४
आत्मनोऽपि वरिष्ठानां महतां पथि वर्तनम् ।
महद् बलं भवेद् राज्ञां चतुरङ्गबलै: किमु ॥
४४५
विमृश्य सचिवो ग्राह्यो नेत्रतुल्यो नृपेण तु ।
यतोऽमात्यो राज्यभारं वहन् राज्ञ: सहायकृत् ॥
४४६
ज्ञानिनां वचनं श्रुत्वा स्वबुद्धया तदिमृश्य च ।
पालयन् पृथिवीपाल: शत्रुभिर्नैव बाध्यते ॥
४४७
स्खालित्ये कठिनैर्वाक्यै: दण्डयन्तं सुमन्त्रिणम् ।
यो राजा लभते तस्मिन् निर्वीर्या: किल शत्रव: ॥
४४८
समये शिक्षकै: सद्भि: साङ्गत्यरहितो नृप: ।
शत्रुबाधाविहीनोऽपि स्वयमेव विनश्यति ॥
४४९
विना मूलधनं लाभो व्यापारे नैव लभ्यते ।
मह्त्साह्यं विना राज्ञां तथा स्थैर्य सुदुर्लभम् ॥
४५०
अनेकशत्रुबाधातो दु:खं दशगुणान्वितम् ।
भुपो विन्देत सत्सङ्गं प्राप्तं य: सन्त्यजेन्नृप: ॥



 धिकार् ४६. दु:साङ्गत्यवर्जनम्


४५१
महान्तो दुष्टसाङ्गत्यात् भीतास्तिष्ठन्ति दूरत: ।
दुष्टान् बन्धुसमान् कृत्वा नीचास्तुष्यन्ति तै: सह ॥
४५२
भूगतं सलिलं भूमिभेदाद् भिन्नरसं यथा ।
तथा नर: सङ्गभेदाद् भिन्नभिन्नमतिर्भवेत् ॥
४५३
सामान्यज्ञानजनने मन: कारणमिष्यते ।
अयं योग्यो न वेत्येतद् ज्ञानं साङ्गत्यहेतुकम् ॥
४५४
विशेषशेमुषी भायादादौ चित्तनिबन्धना ।
विमर्शे सापि साङ्गत्यमूलैवेति स्थितिर्धुवा ॥
४५५
चित्तशुद्धि: कार्यशुद्धिरित्येतदुभयं नृणाम् ।
सत्साङ्गत्यवशादेव भवेदिति विभाव्यताम् ॥
४५६
लोके शुद्धमनस्कानां शुद्धा स्याद् भाविसन्तति: ।
सत्साङ्गत्यसमेतानां जायते सकलं शुभम् ॥
४५७
प्रणिनां चित्तसंशुद्धया सम्पत् सञ्जायते ध्रुवम् ।
सत्साङ्गत्यान्मन:शुद्धया सह कीर्तिरपि ध्रुवा ॥
४५८
मन:शुद्धि: पुण्यकृत्यात् स्वयं जायेत केषुचित् ।
सत्साङ्गत्यं चित्तशुद्धिं वर्धयेत् तादृशेष्वपि ॥
४५९
आमुष्मिकं सुखं चित्तशुद्धया मन्प्राप्यते नरै: ।
सत्सङ्गति: सुखस्यास्य प्राप्तौ विघ्नं निवारयेत् ॥
४६०
सत्सङ्गतिसमं मित्रं न भवेत् सुखसाधनम् ।
दुसङ्गतिसम: शत्रुरपकर्ता न विद्यते ॥



 धिकार ४७. विमृश्यकारिता


४६१
व्ययमादौ ततश्चायं ततो लाभं च शाश्वतम् ।
कार्यरम्भे विमृश्याथ कार्यमारभ्यतां बुधै: ।
४६२
परीक्ष्य सुगृहीतेन सन्मित्रेण विमृश्य च ।
स्वयं चालोच्य य: कुर्यादसाध्यं तस्य किं भवेत् ॥
४६३
भाविलाभेच्छया हस्ते स्थितं मूलधनं बहु ।
बुद्धिमान्तो नरा नैव व्ययीकुर्वन्ति सर्वदा ॥
४६४
"इयाँलाभ" इति स्पष्टमज्ञात्वा कर्मणि प्रजा: ।
सहसा न प्रवर्तन्ते मानहानिभयार्दिता: ॥
४६५
कालं देशं बलं शत्रोरज्ञात्वा समराङ्गणम् ।
प्रविशन् पार्थिव: शत्रुवर्धक: स्यान्न घातक: ॥
४६६
अकर्तव्यस्य करणं कर्तव्यस्य विसर्जनम् ।
इत्येतदुभयं नृणां विनाशास्पदमिष्यते ॥
४६७
कार्यनिर्वहणोपायमादौ ज्ञात्वा क्रियां कुरु ।
प्रविश्य कार्ये नोपायचिन्तनं कार्यसाधकम् ॥
४६८
बहूनां साह्यमाप्यापि स कार्यं न हि साधयेत् ।
उपायांश्चतुरो यस्तु न प्रयुङ्‌क्ते यथायथम् ॥
४६९
परेषां च गुणान् सम्यक् ज्ञात्वा तेषु यथागतान् ।
नाचरेद्यस्तु तस्यस्युर्यत्ना दोषसमन्विता: ॥
४७०
निजस्थित्यनुरोधेन कुरु सर्वं विमृश्य च ।
न चेन्निन्देत् त्वां हि लोक: क्रियतां लोकसंग्रह: ॥



 धिकार ४८. बलपरिज्ञानम्


४७१
बलं स्वीकृतकार्यस्य बलं स्वस्य रिपोर्बलम् ।
बलं द्वयो: पक्षयोश्च परामृश्य प्रवर्तय ॥
४७२
कार्यस्य साध्यतां तद्वदुपायानां बलिष्ठताम् ।
जानन् दत्तावधानो य: तेन सर्वमवाप्यते ॥
४७३
"स्वबलं स्वल्पमि"त्येतद् विस्मृत्योत्साहचोदिता: ।
कार्यमारभ्य मध्ये तु विघ्निता बहवो भुवि ॥
४७४
अकृत्वा च परै: स्नेहमज्ञात्वा बलमात्मन: ।
आत्मश्‍लाघापरा लोके नाशं शीघ्रमवाप्नुयु: ॥
४७५
लघुपिञ्छं भारवस्तु भवेन्नात्र विचारणा ।
भारपूर्णे तु शकटे भवेदक्षस्य भञ्जनम् ॥
४७६
वृक्षशाखाग्रमास्थाय ततोऽप्यारोढुमूर्ध्वत: ।
उद्यत: शाखया साकं भग्नप्राणोप्यध: पतेत् ॥
४७७
स्वशक्तिमनतिक्रम्य धर्ममार्गानुसारत: ।
दानशीलस्य विंत्त तु न कदापि विनश्यति ॥
४७८
आय: स्वल्पो यदि भवेत् न दोषस्तत्र विद्यते ।
आयाद् व्ययस्य चाधिक्ये महान् दोष: प्रसज्यते ॥
४७९
व्ययीकरोति विंत्त य: स्वार्जितादधिकांशत: ।
जीविते तस्य सम्पत्तिराभासा न तु शाश्वती ॥
४८०
आयमार्गमनालोच्य परेषामुपकुर्वत: ।
जीविते तस्य सम्पत्ति: क्षीयते झटिति स्वयम् ॥



 धिकार ४९. कालपरिज्ञानम्


४८१
उलूको बलवानह्नि काकेनाल्पेन जीयते ।
जयैषिणस्तथा राज्ञ: काल: ख्रलु निरीक्ष्यते ॥
४८२
काले कर्म समारब्धं विचार्य च कृतं पुन: ।
अस्थिरामपि सम्पत्तिं बघ्नात्येकत्र सुस्थिराम् ॥
४८३
क्रियोपयुक्तकरणै: कार्यं काले करोति य: ।
साध्यते सुलभं तेन नासाध्यं भुवि किञ्चन ॥
४८४
कृत्स्नामपि महीं भोक्‍तुं स शक्नोति महीतले ।
काले देशे च कर्माणि य: करोति समाहित: ॥
४८५
कृत्स्नस्य जगतो वाञ्छा यदि स्यात् किन्नु चिन्तया ।
युक्तकालं प्रतीक्षस्व निष्क्रियस्त्वं भज क्षमाम् ॥
४८६
राज्ञ: कालार्थिनो मौनाद् वर्तनं युद्धमन्तरा ।
मेषस्य युद्धत: पृष्ठगमनेन समं भवेत् ॥
४८७
शत्रोरग्रे बुधा: क्रोधं विसृजेर्युन वै वहि: ।
अन्तर्निगूह्य ते कोपं काले स्यु: कार्यसाधका: ॥
४८८
नाशकाले समायाते रिपो: शीर्षमघ: पतेत् ।
तावता मौनमास्थेयं क्षमया जयकांक्षिणा ॥
४८९
कालेऽनुकूले सम्प्राप्ते तमलभ्यं विभाव्य च ।
तदैव कुरु कर्तव्यं तं कालं न हि द्रक्ष्यसि ॥
४९०
कार्यसाधनपर्यन्तं बकवत्तिष्ठ निष्क्रिय: ।
कुरु कार्यं क्षणात् काले चञ्च्वा मीनं बको यथा ॥



 धिकार ५०. स्थलपरिज्ञानम्


४९१
समरे निजसैन्यानां स्थपनार्हस्थलीं स्थिराम् ।
अनिश्चित्य न कुर्वीत युद्ध शत्रुं न द्वषयेत् ॥
४९२
सुरक्षितस्थलस्थेन विशिष्टबलशालिना ।
यो जय: प्राप्यते राज्ञा स तु सर्वार्थसाधक: ॥
४९३
लब्ध्वा सुरक्षितं देशमात्मानं चापि पालयन् ।
रणभूमिं विशन् राजा दुर्बलोऽपि बली भवेत् ॥
४९४
ज्ञात्वा युक्तस्थलीं तत्न स्थित्वा समरकर्मणि ।
यो विशेद् भूपतिस्तस्य नष्टाशा: स्युर्विरोधिन: ॥
४९५
अगाधसलिलावासो नक्न: सर्वान् जयेद् ध्रुवम् ।
स एव तीरमापन्नो हन्यते दुर्बलैरपि ॥
४९६
महान्तो दृढचक्राश्च न यान्त्यम्बुनिधौ रथा: ।
महीतले न प्रयान्ति नौका जलधिगामिन: ॥
४९७
विमृश्य विविधोपायान् स्थले युक्ततमे वरे ।
कार्यमाचरतो राज्ञ: चित्तधैर्यमलं जये ॥
४९८
अल्पसैन्यवतो राज्ञो गुप्तस्थलमुपेयुष: ।
समक्षं बहुसैन्यानामीशोऽपि लयमाप्नुयात् ॥
४९९
दुर्गस्थलविहीनोऽपि प्रभावरहितोऽपि च ।
जेतुं न शक्यो भूपाल: स्वस्थले निवसेद्यदि ॥
५००
शूलहस्तमहावीरहन्तृदन्तयुतोऽपि सन् ।
पङ्कं विशन् मदगज: सृगालेनापि हन्यते ॥



======================================================


No comments:

Post a Comment